Declension table of ?bahirgamana

Deva

NeuterSingularDualPlural
Nominativebahirgamanam bahirgamane bahirgamanāni
Vocativebahirgamana bahirgamane bahirgamanāni
Accusativebahirgamanam bahirgamane bahirgamanāni
Instrumentalbahirgamanena bahirgamanābhyām bahirgamanaiḥ
Dativebahirgamanāya bahirgamanābhyām bahirgamanebhyaḥ
Ablativebahirgamanāt bahirgamanābhyām bahirgamanebhyaḥ
Genitivebahirgamanasya bahirgamanayoḥ bahirgamanānām
Locativebahirgamane bahirgamanayoḥ bahirgamaneṣu

Compound bahirgamana -

Adverb -bahirgamanam -bahirgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria