Declension table of ?bahirdvāraprakoṣṭhaka

Deva

NeuterSingularDualPlural
Nominativebahirdvāraprakoṣṭhakam bahirdvāraprakoṣṭhake bahirdvāraprakoṣṭhakāni
Vocativebahirdvāraprakoṣṭhaka bahirdvāraprakoṣṭhake bahirdvāraprakoṣṭhakāni
Accusativebahirdvāraprakoṣṭhakam bahirdvāraprakoṣṭhake bahirdvāraprakoṣṭhakāni
Instrumentalbahirdvāraprakoṣṭhakena bahirdvāraprakoṣṭhakābhyām bahirdvāraprakoṣṭhakaiḥ
Dativebahirdvāraprakoṣṭhakāya bahirdvāraprakoṣṭhakābhyām bahirdvāraprakoṣṭhakebhyaḥ
Ablativebahirdvāraprakoṣṭhakāt bahirdvāraprakoṣṭhakābhyām bahirdvāraprakoṣṭhakebhyaḥ
Genitivebahirdvāraprakoṣṭhakasya bahirdvāraprakoṣṭhakayoḥ bahirdvāraprakoṣṭhakānām
Locativebahirdvāraprakoṣṭhake bahirdvāraprakoṣṭhakayoḥ bahirdvāraprakoṣṭhakeṣu

Compound bahirdvāraprakoṣṭhaka -

Adverb -bahirdvāraprakoṣṭhakam -bahirdvāraprakoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria