Declension table of bahiraṅga

Deva

NeuterSingularDualPlural
Nominativebahiraṅgam bahiraṅge bahiraṅgāṇi
Vocativebahiraṅga bahiraṅge bahiraṅgāṇi
Accusativebahiraṅgam bahiraṅge bahiraṅgāṇi
Instrumentalbahiraṅgeṇa bahiraṅgābhyām bahiraṅgaiḥ
Dativebahiraṅgāya bahiraṅgābhyām bahiraṅgebhyaḥ
Ablativebahiraṅgāt bahiraṅgābhyām bahiraṅgebhyaḥ
Genitivebahiraṅgasya bahiraṅgayoḥ bahiraṅgāṇām
Locativebahiraṅge bahiraṅgayoḥ bahiraṅgeṣu

Compound bahiraṅga -

Adverb -bahiraṅgam -bahiraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria