Declension table of ?bahiṣpiṇḍa

Deva

NeuterSingularDualPlural
Nominativebahiṣpiṇḍam bahiṣpiṇḍe bahiṣpiṇḍāni
Vocativebahiṣpiṇḍa bahiṣpiṇḍe bahiṣpiṇḍāni
Accusativebahiṣpiṇḍam bahiṣpiṇḍe bahiṣpiṇḍāni
Instrumentalbahiṣpiṇḍena bahiṣpiṇḍābhyām bahiṣpiṇḍaiḥ
Dativebahiṣpiṇḍāya bahiṣpiṇḍābhyām bahiṣpiṇḍebhyaḥ
Ablativebahiṣpiṇḍāt bahiṣpiṇḍābhyām bahiṣpiṇḍebhyaḥ
Genitivebahiṣpiṇḍasya bahiṣpiṇḍayoḥ bahiṣpiṇḍānām
Locativebahiṣpiṇḍe bahiṣpiṇḍayoḥ bahiṣpiṇḍeṣu

Compound bahiṣpiṇḍa -

Adverb -bahiṣpiṇḍam -bahiṣpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria