Declension table of ?bahiṣpavitra

Deva

NeuterSingularDualPlural
Nominativebahiṣpavitram bahiṣpavitre bahiṣpavitrāṇi
Vocativebahiṣpavitra bahiṣpavitre bahiṣpavitrāṇi
Accusativebahiṣpavitram bahiṣpavitre bahiṣpavitrāṇi
Instrumentalbahiṣpavitreṇa bahiṣpavitrābhyām bahiṣpavitraiḥ
Dativebahiṣpavitrāya bahiṣpavitrābhyām bahiṣpavitrebhyaḥ
Ablativebahiṣpavitrāt bahiṣpavitrābhyām bahiṣpavitrebhyaḥ
Genitivebahiṣpavitrasya bahiṣpavitrayoḥ bahiṣpavitrāṇām
Locativebahiṣpavitre bahiṣpavitrayoḥ bahiṣpavitreṣu

Compound bahiṣpavitra -

Adverb -bahiṣpavitram -bahiṣpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria