Declension table of ?bahiṣpaṭa

Deva

MasculineSingularDualPlural
Nominativebahiṣpaṭaḥ bahiṣpaṭau bahiṣpaṭāḥ
Vocativebahiṣpaṭa bahiṣpaṭau bahiṣpaṭāḥ
Accusativebahiṣpaṭam bahiṣpaṭau bahiṣpaṭān
Instrumentalbahiṣpaṭena bahiṣpaṭābhyām bahiṣpaṭaiḥ bahiṣpaṭebhiḥ
Dativebahiṣpaṭāya bahiṣpaṭābhyām bahiṣpaṭebhyaḥ
Ablativebahiṣpaṭāt bahiṣpaṭābhyām bahiṣpaṭebhyaḥ
Genitivebahiṣpaṭasya bahiṣpaṭayoḥ bahiṣpaṭānām
Locativebahiṣpaṭe bahiṣpaṭayoḥ bahiṣpaṭeṣu

Compound bahiṣpaṭa -

Adverb -bahiṣpaṭam -bahiṣpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria