Declension table of ?bahiṣkriya

Deva

MasculineSingularDualPlural
Nominativebahiṣkriyaḥ bahiṣkriyau bahiṣkriyāḥ
Vocativebahiṣkriya bahiṣkriyau bahiṣkriyāḥ
Accusativebahiṣkriyam bahiṣkriyau bahiṣkriyān
Instrumentalbahiṣkriyeṇa bahiṣkriyābhyām bahiṣkriyaiḥ bahiṣkriyebhiḥ
Dativebahiṣkriyāya bahiṣkriyābhyām bahiṣkriyebhyaḥ
Ablativebahiṣkriyāt bahiṣkriyābhyām bahiṣkriyebhyaḥ
Genitivebahiṣkriyasya bahiṣkriyayoḥ bahiṣkriyāṇām
Locativebahiṣkriye bahiṣkriyayoḥ bahiṣkriyeṣu

Compound bahiṣkriya -

Adverb -bahiṣkriyam -bahiṣkriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria