Declension table of ?bahiḥsthitā

Deva

FeminineSingularDualPlural
Nominativebahiḥsthitā bahiḥsthite bahiḥsthitāḥ
Vocativebahiḥsthite bahiḥsthite bahiḥsthitāḥ
Accusativebahiḥsthitām bahiḥsthite bahiḥsthitāḥ
Instrumentalbahiḥsthitayā bahiḥsthitābhyām bahiḥsthitābhiḥ
Dativebahiḥsthitāyai bahiḥsthitābhyām bahiḥsthitābhyaḥ
Ablativebahiḥsthitāyāḥ bahiḥsthitābhyām bahiḥsthitābhyaḥ
Genitivebahiḥsthitāyāḥ bahiḥsthitayoḥ bahiḥsthitānām
Locativebahiḥsthitāyām bahiḥsthitayoḥ bahiḥsthitāsu

Adverb -bahiḥsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria