Declension table of ?bahiḥsandhya

Deva

NeuterSingularDualPlural
Nominativebahiḥsandhyam bahiḥsandhye bahiḥsandhyāni
Vocativebahiḥsandhya bahiḥsandhye bahiḥsandhyāni
Accusativebahiḥsandhyam bahiḥsandhye bahiḥsandhyāni
Instrumentalbahiḥsandhyena bahiḥsandhyābhyām bahiḥsandhyaiḥ
Dativebahiḥsandhyāya bahiḥsandhyābhyām bahiḥsandhyebhyaḥ
Ablativebahiḥsandhyāt bahiḥsandhyābhyām bahiḥsandhyebhyaḥ
Genitivebahiḥsandhyasya bahiḥsandhyayoḥ bahiḥsandhyānām
Locativebahiḥsandhye bahiḥsandhyayoḥ bahiḥsandhyeṣu

Compound bahiḥsandhya -

Adverb -bahiḥsandhyam -bahiḥsandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria