Declension table of ?bahalita

Deva

NeuterSingularDualPlural
Nominativebahalitam bahalite bahalitāni
Vocativebahalita bahalite bahalitāni
Accusativebahalitam bahalite bahalitāni
Instrumentalbahalitena bahalitābhyām bahalitaiḥ
Dativebahalitāya bahalitābhyām bahalitebhyaḥ
Ablativebahalitāt bahalitābhyām bahalitebhyaḥ
Genitivebahalitasya bahalitayoḥ bahalitānām
Locativebahalite bahalitayoḥ bahaliteṣu

Compound bahalita -

Adverb -bahalitam -bahalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria