Declension table of ?bahalita

Deva

MasculineSingularDualPlural
Nominativebahalitaḥ bahalitau bahalitāḥ
Vocativebahalita bahalitau bahalitāḥ
Accusativebahalitam bahalitau bahalitān
Instrumentalbahalitena bahalitābhyām bahalitaiḥ bahalitebhiḥ
Dativebahalitāya bahalitābhyām bahalitebhyaḥ
Ablativebahalitāt bahalitābhyām bahalitebhyaḥ
Genitivebahalitasya bahalitayoḥ bahalitānām
Locativebahalite bahalitayoḥ bahaliteṣu

Compound bahalita -

Adverb -bahalitam -bahalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria