Declension table of ?baddhatūṇīra

Deva

MasculineSingularDualPlural
Nominativebaddhatūṇīraḥ baddhatūṇīrau baddhatūṇīrāḥ
Vocativebaddhatūṇīra baddhatūṇīrau baddhatūṇīrāḥ
Accusativebaddhatūṇīram baddhatūṇīrau baddhatūṇīrān
Instrumentalbaddhatūṇīreṇa baddhatūṇīrābhyām baddhatūṇīraiḥ baddhatūṇīrebhiḥ
Dativebaddhatūṇīrāya baddhatūṇīrābhyām baddhatūṇīrebhyaḥ
Ablativebaddhatūṇīrāt baddhatūṇīrābhyām baddhatūṇīrebhyaḥ
Genitivebaddhatūṇīrasya baddhatūṇīrayoḥ baddhatūṇīrāṇām
Locativebaddhatūṇīre baddhatūṇīrayoḥ baddhatūṇīreṣu

Compound baddhatūṇīra -

Adverb -baddhatūṇīram -baddhatūṇīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria