Declension table of ?baddhapratiśrutā

Deva

FeminineSingularDualPlural
Nominativebaddhapratiśrutā baddhapratiśrute baddhapratiśrutāḥ
Vocativebaddhapratiśrute baddhapratiśrute baddhapratiśrutāḥ
Accusativebaddhapratiśrutām baddhapratiśrute baddhapratiśrutāḥ
Instrumentalbaddhapratiśrutayā baddhapratiśrutābhyām baddhapratiśrutābhiḥ
Dativebaddhapratiśrutāyai baddhapratiśrutābhyām baddhapratiśrutābhyaḥ
Ablativebaddhapratiśrutāyāḥ baddhapratiśrutābhyām baddhapratiśrutābhyaḥ
Genitivebaddhapratiśrutāyāḥ baddhapratiśrutayoḥ baddhapratiśrutānām
Locativebaddhapratiśrutāyām baddhapratiśrutayoḥ baddhapratiśrutāsu

Adverb -baddhapratiśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria