Declension table of ?baddhapratiśrut

Deva

NeuterSingularDualPlural
Nominativebaddhapratiśrut baddhapratiśrutī baddhapratiśrunti
Vocativebaddhapratiśrut baddhapratiśrutī baddhapratiśrunti
Accusativebaddhapratiśrut baddhapratiśrutī baddhapratiśrunti
Instrumentalbaddhapratiśrutā baddhapratiśrudbhyām baddhapratiśrudbhiḥ
Dativebaddhapratiśrute baddhapratiśrudbhyām baddhapratiśrudbhyaḥ
Ablativebaddhapratiśrutaḥ baddhapratiśrudbhyām baddhapratiśrudbhyaḥ
Genitivebaddhapratiśrutaḥ baddhapratiśrutoḥ baddhapratiśrutām
Locativebaddhapratiśruti baddhapratiśrutoḥ baddhapratiśrutsu

Compound baddhapratiśrut -

Adverb -baddhapratiśrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria