Declension table of ?baddhapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativebaddhapṛṣṭhaḥ baddhapṛṣṭhau baddhapṛṣṭhāḥ
Vocativebaddhapṛṣṭha baddhapṛṣṭhau baddhapṛṣṭhāḥ
Accusativebaddhapṛṣṭham baddhapṛṣṭhau baddhapṛṣṭhān
Instrumentalbaddhapṛṣṭhena baddhapṛṣṭhābhyām baddhapṛṣṭhaiḥ baddhapṛṣṭhebhiḥ
Dativebaddhapṛṣṭhāya baddhapṛṣṭhābhyām baddhapṛṣṭhebhyaḥ
Ablativebaddhapṛṣṭhāt baddhapṛṣṭhābhyām baddhapṛṣṭhebhyaḥ
Genitivebaddhapṛṣṭhasya baddhapṛṣṭhayoḥ baddhapṛṣṭhānām
Locativebaddhapṛṣṭhe baddhapṛṣṭhayoḥ baddhapṛṣṭheṣu

Compound baddhapṛṣṭha -

Adverb -baddhapṛṣṭham -baddhapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria