Declension table of ?baddhaniṣyanda

Deva

MasculineSingularDualPlural
Nominativebaddhaniṣyandaḥ baddhaniṣyandau baddhaniṣyandāḥ
Vocativebaddhaniṣyanda baddhaniṣyandau baddhaniṣyandāḥ
Accusativebaddhaniṣyandam baddhaniṣyandau baddhaniṣyandān
Instrumentalbaddhaniṣyandena baddhaniṣyandābhyām baddhaniṣyandaiḥ baddhaniṣyandebhiḥ
Dativebaddhaniṣyandāya baddhaniṣyandābhyām baddhaniṣyandebhyaḥ
Ablativebaddhaniṣyandāt baddhaniṣyandābhyām baddhaniṣyandebhyaḥ
Genitivebaddhaniṣyandasya baddhaniṣyandayoḥ baddhaniṣyandānām
Locativebaddhaniṣyande baddhaniṣyandayoḥ baddhaniṣyandeṣu

Compound baddhaniṣyanda -

Adverb -baddhaniṣyandam -baddhaniṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria