Declension table of ?baddhamuṣṭitva

Deva

NeuterSingularDualPlural
Nominativebaddhamuṣṭitvam baddhamuṣṭitve baddhamuṣṭitvāni
Vocativebaddhamuṣṭitva baddhamuṣṭitve baddhamuṣṭitvāni
Accusativebaddhamuṣṭitvam baddhamuṣṭitve baddhamuṣṭitvāni
Instrumentalbaddhamuṣṭitvena baddhamuṣṭitvābhyām baddhamuṣṭitvaiḥ
Dativebaddhamuṣṭitvāya baddhamuṣṭitvābhyām baddhamuṣṭitvebhyaḥ
Ablativebaddhamuṣṭitvāt baddhamuṣṭitvābhyām baddhamuṣṭitvebhyaḥ
Genitivebaddhamuṣṭitvasya baddhamuṣṭitvayoḥ baddhamuṣṭitvānām
Locativebaddhamuṣṭitve baddhamuṣṭitvayoḥ baddhamuṣṭitveṣu

Compound baddhamuṣṭitva -

Adverb -baddhamuṣṭitvam -baddhamuṣṭitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria