Declension table of ?baddhamaṇḍalā

Deva

FeminineSingularDualPlural
Nominativebaddhamaṇḍalā baddhamaṇḍale baddhamaṇḍalāḥ
Vocativebaddhamaṇḍale baddhamaṇḍale baddhamaṇḍalāḥ
Accusativebaddhamaṇḍalām baddhamaṇḍale baddhamaṇḍalāḥ
Instrumentalbaddhamaṇḍalayā baddhamaṇḍalābhyām baddhamaṇḍalābhiḥ
Dativebaddhamaṇḍalāyai baddhamaṇḍalābhyām baddhamaṇḍalābhyaḥ
Ablativebaddhamaṇḍalāyāḥ baddhamaṇḍalābhyām baddhamaṇḍalābhyaḥ
Genitivebaddhamaṇḍalāyāḥ baddhamaṇḍalayoḥ baddhamaṇḍalānām
Locativebaddhamaṇḍalāyām baddhamaṇḍalayoḥ baddhamaṇḍalāsu

Adverb -baddhamaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria