Declension table of ?baddhakakṣyā

Deva

FeminineSingularDualPlural
Nominativebaddhakakṣyā baddhakakṣye baddhakakṣyāḥ
Vocativebaddhakakṣye baddhakakṣye baddhakakṣyāḥ
Accusativebaddhakakṣyām baddhakakṣye baddhakakṣyāḥ
Instrumentalbaddhakakṣyayā baddhakakṣyābhyām baddhakakṣyābhiḥ
Dativebaddhakakṣyāyai baddhakakṣyābhyām baddhakakṣyābhyaḥ
Ablativebaddhakakṣyāyāḥ baddhakakṣyābhyām baddhakakṣyābhyaḥ
Genitivebaddhakakṣyāyāḥ baddhakakṣyayoḥ baddhakakṣyāṇām
Locativebaddhakakṣyāyām baddhakakṣyayoḥ baddhakakṣyāsu

Adverb -baddhakakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria