Declension table of ?baddhakakṣya

Deva

MasculineSingularDualPlural
Nominativebaddhakakṣyaḥ baddhakakṣyau baddhakakṣyāḥ
Vocativebaddhakakṣya baddhakakṣyau baddhakakṣyāḥ
Accusativebaddhakakṣyam baddhakakṣyau baddhakakṣyān
Instrumentalbaddhakakṣyeṇa baddhakakṣyābhyām baddhakakṣyaiḥ baddhakakṣyebhiḥ
Dativebaddhakakṣyāya baddhakakṣyābhyām baddhakakṣyebhyaḥ
Ablativebaddhakakṣyāt baddhakakṣyābhyām baddhakakṣyebhyaḥ
Genitivebaddhakakṣyasya baddhakakṣyayoḥ baddhakakṣyāṇām
Locativebaddhakakṣye baddhakakṣyayoḥ baddhakakṣyeṣu

Compound baddhakakṣya -

Adverb -baddhakakṣyam -baddhakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria