Declension table of ?baddhagodhāṅgulitravat

Deva

MasculineSingularDualPlural
Nominativebaddhagodhāṅgulitravān baddhagodhāṅgulitravantau baddhagodhāṅgulitravantaḥ
Vocativebaddhagodhāṅgulitravan baddhagodhāṅgulitravantau baddhagodhāṅgulitravantaḥ
Accusativebaddhagodhāṅgulitravantam baddhagodhāṅgulitravantau baddhagodhāṅgulitravataḥ
Instrumentalbaddhagodhāṅgulitravatā baddhagodhāṅgulitravadbhyām baddhagodhāṅgulitravadbhiḥ
Dativebaddhagodhāṅgulitravate baddhagodhāṅgulitravadbhyām baddhagodhāṅgulitravadbhyaḥ
Ablativebaddhagodhāṅgulitravataḥ baddhagodhāṅgulitravadbhyām baddhagodhāṅgulitravadbhyaḥ
Genitivebaddhagodhāṅgulitravataḥ baddhagodhāṅgulitravatoḥ baddhagodhāṅgulitravatām
Locativebaddhagodhāṅgulitravati baddhagodhāṅgulitravatoḥ baddhagodhāṅgulitravatsu

Compound baddhagodhāṅgulitravat -

Adverb -baddhagodhāṅgulitravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria