Declension table of ?baddhāśa

Deva

NeuterSingularDualPlural
Nominativebaddhāśam baddhāśe baddhāśāni
Vocativebaddhāśa baddhāśe baddhāśāni
Accusativebaddhāśam baddhāśe baddhāśāni
Instrumentalbaddhāśena baddhāśābhyām baddhāśaiḥ
Dativebaddhāśāya baddhāśābhyām baddhāśebhyaḥ
Ablativebaddhāśāt baddhāśābhyām baddhāśebhyaḥ
Genitivebaddhāśasya baddhāśayoḥ baddhāśānām
Locativebaddhāśe baddhāśayoḥ baddhāśeṣu

Compound baddhāśa -

Adverb -baddhāśam -baddhāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria