Declension table of ?baddhāyudhā

Deva

FeminineSingularDualPlural
Nominativebaddhāyudhā baddhāyudhe baddhāyudhāḥ
Vocativebaddhāyudhe baddhāyudhe baddhāyudhāḥ
Accusativebaddhāyudhām baddhāyudhe baddhāyudhāḥ
Instrumentalbaddhāyudhayā baddhāyudhābhyām baddhāyudhābhiḥ
Dativebaddhāyudhāyai baddhāyudhābhyām baddhāyudhābhyaḥ
Ablativebaddhāyudhāyāḥ baddhāyudhābhyām baddhāyudhābhyaḥ
Genitivebaddhāyudhāyāḥ baddhāyudhayoḥ baddhāyudhānām
Locativebaddhāyudhāyām baddhāyudhayoḥ baddhāyudhāsu

Adverb -baddhāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria