Declension table of ?baddhānanda

Deva

NeuterSingularDualPlural
Nominativebaddhānandam baddhānande baddhānandāni
Vocativebaddhānanda baddhānande baddhānandāni
Accusativebaddhānandam baddhānande baddhānandāni
Instrumentalbaddhānandena baddhānandābhyām baddhānandaiḥ
Dativebaddhānandāya baddhānandābhyām baddhānandebhyaḥ
Ablativebaddhānandāt baddhānandābhyām baddhānandebhyaḥ
Genitivebaddhānandasya baddhānandayoḥ baddhānandānām
Locativebaddhānande baddhānandayoḥ baddhānandeṣu

Compound baddhānanda -

Adverb -baddhānandam -baddhānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria