Declension table of ?baddhāṅgulitra

Deva

MasculineSingularDualPlural
Nominativebaddhāṅgulitraḥ baddhāṅgulitrau baddhāṅgulitrāḥ
Vocativebaddhāṅgulitra baddhāṅgulitrau baddhāṅgulitrāḥ
Accusativebaddhāṅgulitram baddhāṅgulitrau baddhāṅgulitrān
Instrumentalbaddhāṅgulitreṇa baddhāṅgulitrābhyām baddhāṅgulitraiḥ baddhāṅgulitrebhiḥ
Dativebaddhāṅgulitrāya baddhāṅgulitrābhyām baddhāṅgulitrebhyaḥ
Ablativebaddhāṅgulitrāt baddhāṅgulitrābhyām baddhāṅgulitrebhyaḥ
Genitivebaddhāṅgulitrasya baddhāṅgulitrayoḥ baddhāṅgulitrāṇām
Locativebaddhāṅgulitre baddhāṅgulitrayoḥ baddhāṅgulitreṣu

Compound baddhāṅgulitra -

Adverb -baddhāṅgulitram -baddhāṅgulitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria