Declension table of ?baddhādara

Deva

MasculineSingularDualPlural
Nominativebaddhādaraḥ baddhādarau baddhādarāḥ
Vocativebaddhādara baddhādarau baddhādarāḥ
Accusativebaddhādaram baddhādarau baddhādarān
Instrumentalbaddhādareṇa baddhādarābhyām baddhādaraiḥ baddhādarebhiḥ
Dativebaddhādarāya baddhādarābhyām baddhādarebhyaḥ
Ablativebaddhādarāt baddhādarābhyām baddhādarebhyaḥ
Genitivebaddhādarasya baddhādarayoḥ baddhādarāṇām
Locativebaddhādare baddhādarayoḥ baddhādareṣu

Compound baddhādara -

Adverb -baddhādaram -baddhādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria