Declension table of ?babhruvaktra

Deva

NeuterSingularDualPlural
Nominativebabhruvaktram babhruvaktre babhruvaktrāṇi
Vocativebabhruvaktra babhruvaktre babhruvaktrāṇi
Accusativebabhruvaktram babhruvaktre babhruvaktrāṇi
Instrumentalbabhruvaktreṇa babhruvaktrābhyām babhruvaktraiḥ
Dativebabhruvaktrāya babhruvaktrābhyām babhruvaktrebhyaḥ
Ablativebabhruvaktrāt babhruvaktrābhyām babhruvaktrebhyaḥ
Genitivebabhruvaktrasya babhruvaktrayoḥ babhruvaktrāṇām
Locativebabhruvaktre babhruvaktrayoḥ babhruvaktreṣu

Compound babhruvaktra -

Adverb -babhruvaktram -babhruvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria