Declension table of ?babhrupiṅgalā

Deva

FeminineSingularDualPlural
Nominativebabhrupiṅgalā babhrupiṅgale babhrupiṅgalāḥ
Vocativebabhrupiṅgale babhrupiṅgale babhrupiṅgalāḥ
Accusativebabhrupiṅgalām babhrupiṅgale babhrupiṅgalāḥ
Instrumentalbabhrupiṅgalayā babhrupiṅgalābhyām babhrupiṅgalābhiḥ
Dativebabhrupiṅgalāyai babhrupiṅgalābhyām babhrupiṅgalābhyaḥ
Ablativebabhrupiṅgalāyāḥ babhrupiṅgalābhyām babhrupiṅgalābhyaḥ
Genitivebabhrupiṅgalāyāḥ babhrupiṅgalayoḥ babhrupiṅgalānām
Locativebabhrupiṅgalāyām babhrupiṅgalayoḥ babhrupiṅgalāsu

Adverb -babhrupiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria