Declension table of ?babhrupiṅgala

Deva

NeuterSingularDualPlural
Nominativebabhrupiṅgalam babhrupiṅgale babhrupiṅgalāni
Vocativebabhrupiṅgala babhrupiṅgale babhrupiṅgalāni
Accusativebabhrupiṅgalam babhrupiṅgale babhrupiṅgalāni
Instrumentalbabhrupiṅgalena babhrupiṅgalābhyām babhrupiṅgalaiḥ
Dativebabhrupiṅgalāya babhrupiṅgalābhyām babhrupiṅgalebhyaḥ
Ablativebabhrupiṅgalāt babhrupiṅgalābhyām babhrupiṅgalebhyaḥ
Genitivebabhrupiṅgalasya babhrupiṅgalayoḥ babhrupiṅgalānām
Locativebabhrupiṅgale babhrupiṅgalayoḥ babhrupiṅgaleṣu

Compound babhrupiṅgala -

Adverb -babhrupiṅgalam -babhrupiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria