Declension table of ?babhrulomnī

Deva

FeminineSingularDualPlural
Nominativebabhrulomnī babhrulomnyau babhrulomnyaḥ
Vocativebabhrulomni babhrulomnyau babhrulomnyaḥ
Accusativebabhrulomnīm babhrulomnyau babhrulomnīḥ
Instrumentalbabhrulomnyā babhrulomnībhyām babhrulomnībhiḥ
Dativebabhrulomnyai babhrulomnībhyām babhrulomnībhyaḥ
Ablativebabhrulomnyāḥ babhrulomnībhyām babhrulomnībhyaḥ
Genitivebabhrulomnyāḥ babhrulomnyoḥ babhrulomnīnām
Locativebabhrulomnyām babhrulomnyoḥ babhrulomnīṣu

Compound babhrulomni - babhrulomnī -

Adverb -babhrulomni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria