Declension table of ?babhruloman

Deva

NeuterSingularDualPlural
Nominativebabhruloma babhrulomnī babhrulomāni
Vocativebabhruloman babhruloma babhrulomnī babhrulomāni
Accusativebabhruloma babhrulomnī babhrulomāni
Instrumentalbabhrulomnā babhrulomabhyām babhrulomabhiḥ
Dativebabhrulomne babhrulomabhyām babhrulomabhyaḥ
Ablativebabhrulomnaḥ babhrulomabhyām babhrulomabhyaḥ
Genitivebabhrulomnaḥ babhrulomnoḥ babhrulomnām
Locativebabhrulomni babhrulomani babhrulomnoḥ babhrulomasu

Compound babhruloma -

Adverb -babhruloma -babhrulomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria