Declension table of ?babhrukarṇa

Deva

MasculineSingularDualPlural
Nominativebabhrukarṇaḥ babhrukarṇau babhrukarṇāḥ
Vocativebabhrukarṇa babhrukarṇau babhrukarṇāḥ
Accusativebabhrukarṇam babhrukarṇau babhrukarṇān
Instrumentalbabhrukarṇena babhrukarṇābhyām babhrukarṇaiḥ babhrukarṇebhiḥ
Dativebabhrukarṇāya babhrukarṇābhyām babhrukarṇebhyaḥ
Ablativebabhrukarṇāt babhrukarṇābhyām babhrukarṇebhyaḥ
Genitivebabhrukarṇasya babhrukarṇayoḥ babhrukarṇānām
Locativebabhrukarṇe babhrukarṇayoḥ babhrukarṇeṣu

Compound babhrukarṇa -

Adverb -babhrukarṇam -babhrukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria