Declension table of ?babhrudhūta

Deva

MasculineSingularDualPlural
Nominativebabhrudhūtaḥ babhrudhūtau babhrudhūtāḥ
Vocativebabhrudhūta babhrudhūtau babhrudhūtāḥ
Accusativebabhrudhūtam babhrudhūtau babhrudhūtān
Instrumentalbabhrudhūtena babhrudhūtābhyām babhrudhūtaiḥ babhrudhūtebhiḥ
Dativebabhrudhūtāya babhrudhūtābhyām babhrudhūtebhyaḥ
Ablativebabhrudhūtāt babhrudhūtābhyām babhrudhūtebhyaḥ
Genitivebabhrudhūtasya babhrudhūtayoḥ babhrudhūtānām
Locativebabhrudhūte babhrudhūtayoḥ babhrudhūteṣu

Compound babhrudhūta -

Adverb -babhrudhūtam -babhrudhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria