Declension table of ?babhrudeśa

Deva

MasculineSingularDualPlural
Nominativebabhrudeśaḥ babhrudeśau babhrudeśāḥ
Vocativebabhrudeśa babhrudeśau babhrudeśāḥ
Accusativebabhrudeśam babhrudeśau babhrudeśān
Instrumentalbabhrudeśena babhrudeśābhyām babhrudeśaiḥ babhrudeśebhiḥ
Dativebabhrudeśāya babhrudeśābhyām babhrudeśebhyaḥ
Ablativebabhrudeśāt babhrudeśābhyām babhrudeśebhyaḥ
Genitivebabhrudeśasya babhrudeśayoḥ babhrudeśānām
Locativebabhrudeśe babhrudeśayoḥ babhrudeśeṣu

Compound babhrudeśa -

Adverb -babhrudeśam -babhrudeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria