Declension table of ?babāḍa

Deva

MasculineSingularDualPlural
Nominativebabāḍaḥ babāḍau babāḍāḥ
Vocativebabāḍa babāḍau babāḍāḥ
Accusativebabāḍam babāḍau babāḍān
Instrumentalbabāḍena babāḍābhyām babāḍaiḥ babāḍebhiḥ
Dativebabāḍāya babāḍābhyām babāḍebhyaḥ
Ablativebabāḍāt babāḍābhyām babāḍebhyaḥ
Genitivebabāḍasya babāḍayoḥ babāḍānām
Locativebabāḍe babāḍayoḥ babāḍeṣu

Compound babāḍa -

Adverb -babāḍam -babāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria