Declension table of ?bārhataka

Deva

MasculineSingularDualPlural
Nominativebārhatakaḥ bārhatakau bārhatakāḥ
Vocativebārhataka bārhatakau bārhatakāḥ
Accusativebārhatakam bārhatakau bārhatakān
Instrumentalbārhatakena bārhatakābhyām bārhatakaiḥ bārhatakebhiḥ
Dativebārhatakāya bārhatakābhyām bārhatakebhyaḥ
Ablativebārhatakāt bārhatakābhyām bārhatakebhyaḥ
Genitivebārhatakasya bārhatakayoḥ bārhatakānām
Locativebārhatake bārhatakayoḥ bārhatakeṣu

Compound bārhataka -

Adverb -bārhatakam -bārhatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria