Declension table of ?bārhaspatyamahiman

Deva

MasculineSingularDualPlural
Nominativebārhaspatyamahimā bārhaspatyamahimānau bārhaspatyamahimānaḥ
Vocativebārhaspatyamahiman bārhaspatyamahimānau bārhaspatyamahimānaḥ
Accusativebārhaspatyamahimānam bārhaspatyamahimānau bārhaspatyamahimnaḥ
Instrumentalbārhaspatyamahimnā bārhaspatyamahimabhyām bārhaspatyamahimabhiḥ
Dativebārhaspatyamahimne bārhaspatyamahimabhyām bārhaspatyamahimabhyaḥ
Ablativebārhaspatyamahimnaḥ bārhaspatyamahimabhyām bārhaspatyamahimabhyaḥ
Genitivebārhaspatyamahimnaḥ bārhaspatyamahimnoḥ bārhaspatyamahimnām
Locativebārhaspatyamahimni bārhaspatyamahimani bārhaspatyamahimnoḥ bārhaspatyamahimasu

Compound bārhaspatyamahima -

Adverb -bārhaspatyamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria