Declension table of ?bālopacaraṇa

Deva

NeuterSingularDualPlural
Nominativebālopacaraṇam bālopacaraṇe bālopacaraṇāni
Vocativebālopacaraṇa bālopacaraṇe bālopacaraṇāni
Accusativebālopacaraṇam bālopacaraṇe bālopacaraṇāni
Instrumentalbālopacaraṇena bālopacaraṇābhyām bālopacaraṇaiḥ
Dativebālopacaraṇāya bālopacaraṇābhyām bālopacaraṇebhyaḥ
Ablativebālopacaraṇāt bālopacaraṇābhyām bālopacaraṇebhyaḥ
Genitivebālopacaraṇasya bālopacaraṇayoḥ bālopacaraṇānām
Locativebālopacaraṇe bālopacaraṇayoḥ bālopacaraṇeṣu

Compound bālopacaraṇa -

Adverb -bālopacaraṇam -bālopacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria