Declension table of ?bālhīkeśa

Deva

MasculineSingularDualPlural
Nominativebālhīkeśaḥ bālhīkeśau bālhīkeśāḥ
Vocativebālhīkeśa bālhīkeśau bālhīkeśāḥ
Accusativebālhīkeśam bālhīkeśau bālhīkeśān
Instrumentalbālhīkeśena bālhīkeśābhyām bālhīkeśaiḥ bālhīkeśebhiḥ
Dativebālhīkeśāya bālhīkeśābhyām bālhīkeśebhyaḥ
Ablativebālhīkeśāt bālhīkeśābhyām bālhīkeśebhyaḥ
Genitivebālhīkeśasya bālhīkeśayoḥ bālhīkeśānām
Locativebālhīkeśe bālhīkeśayoḥ bālhīkeśeṣu

Compound bālhīkeśa -

Adverb -bālhīkeśam -bālhīkeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria