Declension table of ?bālaśṛṅga

Deva

NeuterSingularDualPlural
Nominativebālaśṛṅgam bālaśṛṅge bālaśṛṅgāṇi
Vocativebālaśṛṅga bālaśṛṅge bālaśṛṅgāṇi
Accusativebālaśṛṅgam bālaśṛṅge bālaśṛṅgāṇi
Instrumentalbālaśṛṅgeṇa bālaśṛṅgābhyām bālaśṛṅgaiḥ
Dativebālaśṛṅgāya bālaśṛṅgābhyām bālaśṛṅgebhyaḥ
Ablativebālaśṛṅgāt bālaśṛṅgābhyām bālaśṛṅgebhyaḥ
Genitivebālaśṛṅgasya bālaśṛṅgayoḥ bālaśṛṅgāṇām
Locativebālaśṛṅge bālaśṛṅgayoḥ bālaśṛṅgeṣu

Compound bālaśṛṅga -

Adverb -bālaśṛṅgam -bālaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria