Declension table of ?bālavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativebālavyākaraṇam bālavyākaraṇe bālavyākaraṇāni
Vocativebālavyākaraṇa bālavyākaraṇe bālavyākaraṇāni
Accusativebālavyākaraṇam bālavyākaraṇe bālavyākaraṇāni
Instrumentalbālavyākaraṇena bālavyākaraṇābhyām bālavyākaraṇaiḥ
Dativebālavyākaraṇāya bālavyākaraṇābhyām bālavyākaraṇebhyaḥ
Ablativebālavyākaraṇāt bālavyākaraṇābhyām bālavyākaraṇebhyaḥ
Genitivebālavyākaraṇasya bālavyākaraṇayoḥ bālavyākaraṇānām
Locativebālavyākaraṇe bālavyākaraṇayoḥ bālavyākaraṇeṣu

Compound bālavyākaraṇa -

Adverb -bālavyākaraṇam -bālavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria