Declension table of ?bālapuṣpī

Deva

FeminineSingularDualPlural
Nominativebālapuṣpī bālapuṣpyau bālapuṣpyaḥ
Vocativebālapuṣpi bālapuṣpyau bālapuṣpyaḥ
Accusativebālapuṣpīm bālapuṣpyau bālapuṣpīḥ
Instrumentalbālapuṣpyā bālapuṣpībhyām bālapuṣpībhiḥ
Dativebālapuṣpyai bālapuṣpībhyām bālapuṣpībhyaḥ
Ablativebālapuṣpyāḥ bālapuṣpībhyām bālapuṣpībhyaḥ
Genitivebālapuṣpyāḥ bālapuṣpyoḥ bālapuṣpīṇām
Locativebālapuṣpyām bālapuṣpyoḥ bālapuṣpīṣu

Compound bālapuṣpi - bālapuṣpī -

Adverb -bālapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria