Declension table of ?bālaprabodhikā

Deva

FeminineSingularDualPlural
Nominativebālaprabodhikā bālaprabodhike bālaprabodhikāḥ
Vocativebālaprabodhike bālaprabodhike bālaprabodhikāḥ
Accusativebālaprabodhikām bālaprabodhike bālaprabodhikāḥ
Instrumentalbālaprabodhikayā bālaprabodhikābhyām bālaprabodhikābhiḥ
Dativebālaprabodhikāyai bālaprabodhikābhyām bālaprabodhikābhyaḥ
Ablativebālaprabodhikāyāḥ bālaprabodhikābhyām bālaprabodhikābhyaḥ
Genitivebālaprabodhikāyāḥ bālaprabodhikayoḥ bālaprabodhikānām
Locativebālaprabodhikāyām bālaprabodhikayoḥ bālaprabodhikāsu

Adverb -bālaprabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria