Declension table of ?bālapādapa

Deva

MasculineSingularDualPlural
Nominativebālapādapaḥ bālapādapau bālapādapāḥ
Vocativebālapādapa bālapādapau bālapādapāḥ
Accusativebālapādapam bālapādapau bālapādapān
Instrumentalbālapādapena bālapādapābhyām bālapādapaiḥ bālapādapebhiḥ
Dativebālapādapāya bālapādapābhyām bālapādapebhyaḥ
Ablativebālapādapāt bālapādapābhyām bālapādapebhyaḥ
Genitivebālapādapasya bālapādapayoḥ bālapādapānām
Locativebālapādape bālapādapayoḥ bālapādapeṣu

Compound bālapādapa -

Adverb -bālapādapam -bālapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria