Declension table of ?bālamūṣikā

Deva

FeminineSingularDualPlural
Nominativebālamūṣikā bālamūṣike bālamūṣikāḥ
Vocativebālamūṣike bālamūṣike bālamūṣikāḥ
Accusativebālamūṣikām bālamūṣike bālamūṣikāḥ
Instrumentalbālamūṣikayā bālamūṣikābhyām bālamūṣikābhiḥ
Dativebālamūṣikāyai bālamūṣikābhyām bālamūṣikābhyaḥ
Ablativebālamūṣikāyāḥ bālamūṣikābhyām bālamūṣikābhyaḥ
Genitivebālamūṣikāyāḥ bālamūṣikayoḥ bālamūṣikāṇām
Locativebālamūṣikāyām bālamūṣikayoḥ bālamūṣikāsu

Adverb -bālamūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria