Declension table of ?bālamandāravṛkṣa

Deva

MasculineSingularDualPlural
Nominativebālamandāravṛkṣaḥ bālamandāravṛkṣau bālamandāravṛkṣāḥ
Vocativebālamandāravṛkṣa bālamandāravṛkṣau bālamandāravṛkṣāḥ
Accusativebālamandāravṛkṣam bālamandāravṛkṣau bālamandāravṛkṣān
Instrumentalbālamandāravṛkṣeṇa bālamandāravṛkṣābhyām bālamandāravṛkṣaiḥ bālamandāravṛkṣebhiḥ
Dativebālamandāravṛkṣāya bālamandāravṛkṣābhyām bālamandāravṛkṣebhyaḥ
Ablativebālamandāravṛkṣāt bālamandāravṛkṣābhyām bālamandāravṛkṣebhyaḥ
Genitivebālamandāravṛkṣasya bālamandāravṛkṣayoḥ bālamandāravṛkṣāṇām
Locativebālamandāravṛkṣe bālamandāravṛkṣayoḥ bālamandāravṛkṣeṣu

Compound bālamandāravṛkṣa -

Adverb -bālamandāravṛkṣam -bālamandāravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria