Declension table of ?bālalatā

Deva

FeminineSingularDualPlural
Nominativebālalatā bālalate bālalatāḥ
Vocativebālalate bālalate bālalatāḥ
Accusativebālalatām bālalate bālalatāḥ
Instrumentalbālalatayā bālalatābhyām bālalatābhiḥ
Dativebālalatāyai bālalatābhyām bālalatābhyaḥ
Ablativebālalatāyāḥ bālalatābhyām bālalatābhyaḥ
Genitivebālalatāyāḥ bālalatayoḥ bālalatānām
Locativebālalatāyām bālalatayoḥ bālalatāsu

Adverb -bālalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria