Declension table of ?bālakatva

Deva

NeuterSingularDualPlural
Nominativebālakatvam bālakatve bālakatvāni
Vocativebālakatva bālakatve bālakatvāni
Accusativebālakatvam bālakatve bālakatvāni
Instrumentalbālakatvena bālakatvābhyām bālakatvaiḥ
Dativebālakatvāya bālakatvābhyām bālakatvebhyaḥ
Ablativebālakatvāt bālakatvābhyām bālakatvebhyaḥ
Genitivebālakatvasya bālakatvayoḥ bālakatvānām
Locativebālakatve bālakatvayoḥ bālakatveṣu

Compound bālakatva -

Adverb -bālakatvam -bālakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria