Declension table of ?bālakṛṣṇāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebālakṛṣṇāṣṭakam bālakṛṣṇāṣṭake bālakṛṣṇāṣṭakāni
Vocativebālakṛṣṇāṣṭaka bālakṛṣṇāṣṭake bālakṛṣṇāṣṭakāni
Accusativebālakṛṣṇāṣṭakam bālakṛṣṇāṣṭake bālakṛṣṇāṣṭakāni
Instrumentalbālakṛṣṇāṣṭakena bālakṛṣṇāṣṭakābhyām bālakṛṣṇāṣṭakaiḥ
Dativebālakṛṣṇāṣṭakāya bālakṛṣṇāṣṭakābhyām bālakṛṣṇāṣṭakebhyaḥ
Ablativebālakṛṣṇāṣṭakāt bālakṛṣṇāṣṭakābhyām bālakṛṣṇāṣṭakebhyaḥ
Genitivebālakṛṣṇāṣṭakasya bālakṛṣṇāṣṭakayoḥ bālakṛṣṇāṣṭakānām
Locativebālakṛṣṇāṣṭake bālakṛṣṇāṣṭakayoḥ bālakṛṣṇāṣṭakeṣu

Compound bālakṛṣṇāṣṭaka -

Adverb -bālakṛṣṇāṣṭakam -bālakṛṣṇāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria