Declension table of ?bālagaṇapatipūjā

Deva

FeminineSingularDualPlural
Nominativebālagaṇapatipūjā bālagaṇapatipūje bālagaṇapatipūjāḥ
Vocativebālagaṇapatipūje bālagaṇapatipūje bālagaṇapatipūjāḥ
Accusativebālagaṇapatipūjām bālagaṇapatipūje bālagaṇapatipūjāḥ
Instrumentalbālagaṇapatipūjayā bālagaṇapatipūjābhyām bālagaṇapatipūjābhiḥ
Dativebālagaṇapatipūjāyai bālagaṇapatipūjābhyām bālagaṇapatipūjābhyaḥ
Ablativebālagaṇapatipūjāyāḥ bālagaṇapatipūjābhyām bālagaṇapatipūjābhyaḥ
Genitivebālagaṇapatipūjāyāḥ bālagaṇapatipūjayoḥ bālagaṇapatipūjānām
Locativebālagaṇapatipūjāyām bālagaṇapatipūjayoḥ bālagaṇapatipūjāsu

Adverb -bālagaṇapatipūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria